५४३. पापप्रशमनंस्तोत्रं

पापप्रशमनंस्तोत्रं

🙏 लक्ष्मीनारायणको जय 🕉️

पुलत्स्य उवाच -

नमस्तेSस्तु जगन्नाथ देवदेव नमोSस्तु ते ।
वासुदेव नमस्तेSस्तु बहुरुप नमोSस्तु ते।।१।।

एकशृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे ।
श्रीनिवास नमस्तेSस्तु नमस्ते भूतभावन ।।२।।

विष्वक्सेन नमस्तुभ्यं नारायण नमोSस्तु ते ।
ध्रुवध्वज नमस्तेस्तु नमस्ते गरुडध्वज ।।३।।

यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोSस्तु ते ।
लालध्वज नमस्तेSस्तु नमस्ते गरुडध्वज ।।४।।

वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम ।
नमो जतन्त विजय जयनन्तापराजित ।।५।।

कृतावर्त महावर्त महादेव नमोSस्तु ते ।
अनाद्याद्यन्तमध्यान्त नमस्ते पद्यजाप्रिय ।।६।।

परञ्जय नमस्तुभ्यं शत्रुञ्जय नमोSस्तु ते ।
शुभञ्जय नमस्तेस्तु नमस्तेस्तु धनञ्जय ।।७।।

सृष्टिगर्भ नमस्तुभ्यं शुचिश्रव: पृथुश्रव: ।
नमो हिरण्यगर्भाय पद्यगर्भाय ते नम: ।।८।।

नम: कमलनेत्राय कालनेत्राय ते नम: ।
कालनाभ नमस्तुभ्यं महानाभ नमो नम: ।।९।।

वृष्टिमूल महामूल मूलावास नमोस्तु ते ।
धर्मावास जलावास श्रीनिवास नमोSस्तु ते ।।१०।।

धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नम: ।
सेनाध्यक्ष नमस्तुभयं कालाध्यक्ष नमोSस्तु ते ।।११।।

गदाधर  श्रुतिधर  चक्रधारिन् श्रियोधर ।
वनमालाधर हरे नमस्ते धरणीधर ।।१२।।

आर्चिषेण महासेन नमोSस्तुते पुरुष्टुत ।
बहुकल्प महाकल्प नमस्ते कल्पनामुख ।।१३।।

सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव ।
नील रक्त महानील अनिरुद्र नमोSस्तु ते ।।१४।।

द्वादशात्मक कालात्मन् समात्मान् परमात्मक ।
व्योमकात्मक सुब्रह्मन् भुतात्मक नमोSस्तु ते ।।१५।।

हरिकेश महाकेश गुडाकेश नमोSस्तु ते ।
मुञ्जकेश हृषीकेश सर्वनाथ नमोSस्तु ते ।।१६।।

सुक्ष्म स्थुल महास्थुल महासुक्ष्म शुभङ्कर ।
श्वेतपीताम्बरधर नीलवास नमोSस्तु ते ।।१७।।

कुशेशय नमोSस्तुते पद्येशय जलेशय ।
गोविन्दप्रीतिकर्ता च हंस पीताम्बरप्रिय ।।१८।।

अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन ।
वामनाय नमस्तेSस्तु नमस्ते मधुसूदन ।।१९।।

सहस्रशीर्षाय नमो ब्रह्मशीर्षाय ते नम: ।
नम: सहस्रनेत्राय सोमसुर्यानलेक्षण ।।२०।।

नमश्चाSथर्वशिरसे  महाशीर्षाय ते नम: ।
नमस्ते धर्मनेत्राय महानेत्राय ते नम: ।।२१।।

नम: सहस्रपादाय सहस्रभुजमन्यवे ।
नमो यज्ञवराहाय महारुपाय ते नम: ।।२२ ।।

नमस्ते विश्वदेवाय विश्वात्मन् विश्वसम्भव ।
विश्वरुप नमोSस्तेतु त्वतो विश्वमभुदिदम् ।।२३।।

न्यग्रोधस्त्वं महाशाखस्त्वं मूलकुसुमार्चित: ।
स्कन्धपत्राङ्ककुरलतापल्लवाय नमोSस्तु ते ।।२४।।

मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रिया: प्रभो ।
वैश्या: शाखा दलं शुद्रा वनस्पति नमोSस्तु ते ।।२५।।

ब्राह्मणा: साSग्रयो वक्त्रा: दोर्दण्डा: सायुधा नृपा: ।
पार्श्चाद्विशश्चोरुयुगाजाता: शुद्राश्च पादत: ।।२६।।

नेत्राभ्दानुरभुतुभ्यं पद्भ्यां भू: श्रोत्रयोर्दिश: ।
नाभ्यां ह्यभुदन्तरिक्षं शशाङ्को मनसस्तव ।।२७।।

प्राणाद्वायु: समभवत्कामाभ्दह्या पितामह: ।
क्रोधात्तृनयनो रुद्र: शीष्णोर्द्यौ: समवर्तत ।।२८।।

इन्द्राग्नी वदनात्तुभ्यं पशभो मलसम्भवा: ।
ओषध्योरोगसम्भुता विराजस्त्त्वं नमोSस्तु ते ।।२९।।

पुष्पहास नमSस्तेस्तु महाहास नमोSस्तु ते ।
ओङ्कारस्त्वं वषट्कारो वौषट्त्वं च स्वधा सुधा ।।३०।।

स्वाहाकार नमस्तुभ्यं हन्तकार नमोSस्तु ते ।
सर्वाकार निराकार वेदाकार नमोSस्तु ते ।।३१।।

त्वं हि वेदमयो देव: सर्वदेवमयस्तथा ।
सर्वतीर्थमतश्चैव सर्वयज्ञमतस्तथा ।।३२।।

नमस्ते यज्ञपुरुष यज्ञभागभुजे नम: ।
नम: सहस्रधाराय शतधाराय ते नम: ।।३३।।

भुर्भुव: स्व: स्वरुपाय गोदायामृतदायिने ।
सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नम: ।।३४।।

ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरुपधृक् ।
परब्रह्म नमस्तेस्तु शब्दब्रह्म नमोस्तु ते ।।३५।।

विद्यास्त्वं वेद्यरुपस्त्वं वेदनीयस्त्वमेव च ।
बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोSस्तु ते ।।३६।।

होता होमश्च हव्यं च हुयमानश्च हव्यवाट् ।
पाता पोता च पुतश्च पावनियश्च ॐ नम: ।।३७।।

हन्ता च हन्यमानश्च हृयमाणस्त्वंमेव च ।
हर्ता नेता च नीतिश्च पुज्योSग्र्यो विश्वधार्यसि ।।३८।।

स्रुक्स्रुवौ परधामासि कपालोलुखलोSरणि: ।
यज्ञपात्रारणेयस्त्वं एकधा बहुधा त्रिधा ।।३९।।

यज्ञस्त्वं यजमानस्त्वं ईड्यस्त्वमसि याजक: ।
ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्याताSसि चेश्वर: ।।४०।।

ध्यानयोगश्च योगी च गतिर्मोक्षो धृति: सुखम् ।
योगाङ्गानि त्वमिशान: सर्वगस्त्वं नमोSस्तु ते ।।४१।।

ब्रह्मा होता तथोद्गाता साम युपोSथ दक्षिणा ।
दीक्षा त्वं त्वं पुरोडाशस्त्वं पशु: पशुपति ।।४२।।

गुह्यो धाता च परम: शिवो नारायणस्तथा ।
महाजनो निरयन: सहस्राSर्केन्दुरुपवान् ।।४३।।

द्वादशारोSथ षण्णाभिस्तृव्युहो द्वियुग्स्तथा ।
कालचक्रो भवानीशो नमस्ते पुरुषोत्तम ।।४४।।

पराक्रमो विक्रमस्त्वं हयग्रीवो हरिश्वर: ।
नरेश्वरोSथ व्रह्मेश: सुर्येशस्त्वं नमोSस्तु ते ।।४५।।

अश्ववक्त्रो महामेधा: शम्भु: शुक्र: प्रभञ्जन: ।
मित्रावरुणमुर्तिस्त्वममुर्तिरनघ: पर: ।।४६ ।।

प्राग्वंशकायो भुतादिर्महाभुतोSच्युतो द्विज: ।
त्वमुर्ध्यकर्त्ता ऊर्ध्वश्च ऊर्ध्वरेता नमोSस्तु ते ।।४७।।

महापातकहा त्वं च उपपातकहा तथा ।
अनीश: सर्वपापेभ्यस्त्वामहं शरण गत: ।।४८।।

फलश्रुति: ।

इत्येतत्परमं स्तोत्रं सर्वपापप्रमोचनम् ।
महेश्चरेण कथितं वाराणस्यां पूरा मुने ।।४९।।

केशवस्याग्रतोगत्वा स्रात्वा तीर्थे सितोदके ।
उपशान्तस्तथा जातो रुद्र: पापवशात्तत: ।।५०।।

एतत्पवित्रं त्रिपुरघ्नभाषितं पठन्नरो विष्णुपरो महर्षे ।
विमुक्तपापो ह्युपशान्तमुर्ति: सम्पुज्यते देववरै: प्रसिद्धै: ।।५१।।

।इति वामनमहापुराणे पापप्रशमनस्तोत्रं सम्पुर्णम् ।।

Comments