१२९. रात्रि सूक्तम्

 रात्रि सूक्तम्   

✍️ वसन्तराज अधिकारी सपरिवार
                     श्री अम्बिकेश्वरी मन्दिर, अम्बापुर, दाङ 
      

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।

निद्रां भगवतीं विष्णोरतुलां तेजसं: प्रभुः॥१॥


त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कार: स्वरात्मिका।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥२॥


अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः।

त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥३॥


त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥४॥


विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥५॥


महाविद्या महामाया महामेधा महास्मृतिः।

महामोहा च भवती महादेवी महासुरी॥६॥


प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥७॥


त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा।

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्ति: क्षान्तिरेव च॥८॥


खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥९॥


सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।

परापराणां परमा त्वमेव परमेश्वरी॥१०॥


यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके।

तस्य सर्वस्य या शक्ति : सा त्वं किं स्तूयसे तदा॥११॥


यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत्।

सोऽपि निद्रावशं नीत: कस्त्वां स्तोतुमिहेश्वरः॥१२॥                            

विष्णु: शरीरग्रहणमहमीशान एव च।

कारितास्ते यतोऽतस्त्वां क: स्तोतुं शक्ति मान् भवेत्॥१३॥


सा त्वमित्थं प्रभावै: स्वैरुदारैर्देवि संस्तुता।

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ॥१४॥


प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥१५॥


॥अथ श्री तन्त्रोक्तं रात्रि सूक्तम् संपूर्णम्॥

Comments