९५. अथ देव्यापराधक्षमापनस्तोत्रम्

अथ देव्यापराधक्षमापनस्तोत्रम 

✍️ वसन्तराज अधिकारी
                         घोराही उपमहानगरपालिका, दाङ, नेपाल           

न मन्त्रं नो यन्त्रं तदपी च न जाने स्तुतिमहो 

नचाह्वानं ध्यानं तदपी च न जाने स्तुति कथा : ।

न जाने मुद्रास्ते तदपि च न जाने विलपनं 

परं जाने मातस्त्वदनुसरणं क्लेशहरणं ।।१।।

विधेरज्ञानेन द्रविणविरहेणालसतया 

विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभुत ।

तदेतत क्षतव्यं जननी सकलोध्दारिणी शिवे

कुपुत्रो जायते क्वचिदपी कुमातानभवती ।।२।।

पृथिव्या पुत्रास्ते जननी बहव: सन्ती सरला: 

परं तेषां मध्ये विरलतरलोहाअहं तब सुत: ।

मदीयोअयं त्याग: समुचितमिदं नो तब शिवे 

कुपुत्रो जायते क्वचिदपी कुमाता नभवती ।।३।।

जगन्मातर्मातस्तव चरणसेवा न रचिता 

न वा दत्तं देवि द्रविणमपी भुयस्तव मया । 

तथापी तब स्नेहं मयि निरुपमं यत्प्रकुरुषे 

कुपुत्रो जायेत क्वचिदपी कुमाता न भवती ।।४।।

परित्यक्ता देवा बिबिधबिधसेवाकुलतया 

मया पन्चाशीतेरधिक्मपनिते तु वयसि ।

इदानिं चेन्मातस्तव यदि कृपा नापी भविता 

निरालम्बो लम्बोदरजननि कं यामी शरणं।।५।।

श्वपाको जल्पाको भवती मधुपाकोपमगिरा 

निरातङ्को रङ्को बिरहती चिरं कोटिकनकै: ।

तवापर्णे कर्णे बिशती मनुबर्णे फलमिदं 

जन: को जानीते जननी जपनीयं जपविधौ ।।६।।

चिताभस्मालेपो गरलमशनं दिक्पटधरो

जटाधारी कण्ठे भुजगपतिहारी पशुपती: ।

कपाली भुतेशो भजती जगदिशैक्पदवीं

भवानी त्वपाणिग्रहणपरिपाटीफलमिदं ।।७।।

न मोक्षस्याकाङक्षा भवविभववान्छापी च न मे 

न बिज्ञानापेक्षा शशिमुखे सुखेच्छापी न पुन: । 

अस्तस्त्वां संयाछे जननी जननं यातु ममवै 

मृडानी रुद्राणी शिव शिव भवानीती जपत: ।।८।।

नाराधितासी बिधिना विविधोपचारै:

कि रुक्षचिन्तन्परैर्न कृतं बचोभी: ।

श्यामे त्वमेव यदि किन्चन मप्यनाथे 

धत्से कृपामुचितमम्व परं तवैव ।।९।।

आपत्सु मग्न : स्मरणं त्वदियं

करोमी दुर्गे करुणार्णबेशी ।

नैतच्छ्ठत्वं मम भावयेथा: 

क्षुधातृषार्ता जननीं स्मरन्ति ।।१०।।

जगदम्ब बिचित्रमत्रकिं

परिपुर्णा करुणास्ति चेन्मयी ।

अपराधपरस्परापरं न हि माता समुपेक्षते सुतम ।।११।।

मत्सम: पातकी नास्ति पापघ्नी त्वदमा न हि ।

एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ।।१२।।

।। इति श्री शङ्कराचार्य विरचितं देव्यापराधक्षमापनस्तोत्रं सम्पुर्णम शुभम् ।।

Comments