७५. श्रीदुर्गाष्टोत्तरशततनामस्तोत्रम्

 श्रीदुर्गाष्टोत्तरशततनामस्तोत्रम्        

✍️ Me with मेरी आमा 
           स्वनिवास : घोराही उपमहानगरपालिका, दाङ, नेपाल 


ईश्वर उवाच----

शतनाम प्रवक्षामी शृणुष्व कमलानने ।

यस्य प्रसाद मात्रेण दुर्गा प्रीता भवेत सती ।।१।।


ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।

आर्या दुर्गा जया चाद्या त्रिनेत्रा शुलधारिणी ।।२।।

पिनाकधारिणी चित्रा चन्द्रघण्टा महातपा: ।

मनोबुध्दिरहंकारा चित्तरुपा चिता चिती: ।।३।।

सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरुपिणी ।

अनन्ता भाविनी भाव्या भव्याभव्या सदागती: ।।४।।

शाम्भवी देवमाता च चिन्ता रत्नपृया सदा ।

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ।।५।।

अपर्णानेकवर्णा च पाटला पाटलावती ।

पट्टाम्बर्परीधाना कलमञ्जिररञ्जिनी ।।६।।

अमेय बिक्रमा  कृरा सुन्दरी सुरसुन्दरी ।

बनदुर्गा च मातङ्गी मतङगमुनिपुजिता ।।७।।

ब्राम्ही माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।

चामुण्डा चैव वाराही लक्क्ष्मीश्च पुरुषाकृती:।।८।।

विमलोत्कर्षणी ज्ञाना कृया नित्या च बुध्दिदा ।

बहुला बहुल्प्रेमा सर्ववाहनवाहना ।।९।।

निशुम्भशुम्भहननी महिषासुरमर्दिनी ।

मधुकैटभहन्त्री च चण्डमुण्डबिनाशिनी ।।१०।।

सर्वासुरबिनाशा च सर्वदानवघातिनी ।।१०।।

सर्वासुरबिनाशा च चण्डमुण्ड्विनासिनी ।

सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ।।११।।

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।

कुमारी चैककन्या च कैशोरी युवती यति:।।१२।।

अप्रौढा चैव प्रौढा च बृद्धमाता बलप्रदा ।

महोदरी मुक्तकेशी घोररुपा महाबला ।।१३।।

अग्निज्वाला रौद्रमुखी कालरात्री तपश्विनी ।

नारायणी भद्रकाली बिष्णुमाया जलोदरी ।।१४।।

शिवदुती कराली च अनन्ता परमेश्वरी ।

कात्यायिनी च सावित्री प्रत्यक्षा ब्रम्हवादिनी ।।१५।।

य इदं प्रपठेनित्यं दुर्गानाम्शताष्टकम ।

नासाध्य विद्यते देवि त्रिषु लोकेषु पार्वति ।।१६।।

धनं धान्यां सुतं जायां हयं हस्तिन्मेव च ।

चतुर्वर्ग  तथा चान्ते लभेन्मुक्तिं च शाश्वतीम ।।१७।।

कुमारी पुजयित्वा तु ध्यात्वा देवीँ सुरेश्वरीम ।

पुजयेत पर्या भक्त्या पठेन्नम्शताष्टकम ।।१८।।

तस्य  सिध्दिर्भवेद देवी सर्वे सुरैरपी ।

राजानो दासतां यान्ति राज्यन्नियमवाप्नुयात ।।१९।।

गोरोचनालक्तककुङ्कमेन सिन्दुर्कर्पुर्म्षुत्रयेण ।

बिलिख्य यन्त्रं विधिना विधिज्ञो  भवेत सदा धारयेते पुरारि: ।।२०।।

भौमाव्स्यानिशमग्रे चन्द्रे शत्भिषां गते ।

बिलिख्यप्रपठेत स्तोत्रं स भवेत सम्पदा पदम ।।२१।।


इति श्रीविश्वसारतन्त्रे दुर्गाष्टरशतनामस्तोत्रं समाप्तम ।

✍️ बसन्तराज अधिकारी 

दाङ घोराही हाल: राजापुर, बर्दिया ।

Comments