५६६. अथ दुर्गाकवचम्

अथ दुर्गाकवचम्           

Me वसन्तराज अधिकारी
घोराही, दाङ 

ॐ अस्य श्रीचण्डिकवचस्य ब्रह्मा ॠषि:, अनुष्टुप्छन्द:, चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वं श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोग: ।।

।। ॐ नमश्चण्डिकायै ।। मार्कण्डेय उवाच -
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रुहि पितामह ।।१।।

ब्रह्मोवाच -
अस्ति गुह्यतमं विप्र ! सर्वभूतोपकारम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ।।२।।

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कुष्माण्डेति चतुर्थकम् ।।३।।

पञ्चमं स्कन्दमातेति षष्टं कात्यायनीति च ।
सप्तमं कालरात्री च महागौरीति चाSष्टमम् ।।४।।

नवमं सिद्धिदात्री च नव दुर्गा: प्रकीर्तिता: ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ।।५।।

अग्निना दह्यमानस्तु शत्रुमध्ये गतोरणे ।
विषमे दुर्गमे चैव भयार्ता: शरण गता: ।।६।।

न तेषां जायते किश्चिदशुभं रणसंकटे ।
ना SS पदं तस्य पश्यामि शोकदु:खभयं न हि ।।७।।

यैस्तु भक्ता स्मृता नुनं तेषां वृद्धि प्रजायते ।
"ये त्वां स्मरन्ति देवेशि! रक्षसे तान् न संशय: ।।८।।

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऎन्द्री गजसमारुढा वैष्णवी गरुडासना ।।९।।

माहेश्वरी वृषारुढा कौमारी शिखिवाहना ।
"लक्ष्मी: पद्मासना देवी पद्यहस्ता हरिप्रिया" ।।१०।।

"श्वेतरुपधारा देवी ईश्वरी वृषवाहना" ।
ब्राह्मी हंससमारुढा सर्वाभरणभुषिता ।।११।।

इत्येता मातर: सर्वा: सर्वयोगसमन्विता: ।
नाना SS भरणशोभाढ्या नानारत्नोपशोभिता: ।।१२।।

दृश्यन्ते रथमारुढा देव्य: क्रोधसमाकुला: ।
शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम् ।।१३।।

खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशुलं च शार्ङ्गमायुधमुत्तमम् ।
दैत्यानां देहनाशाय भक्तानामभयाय च ।।१४।।

धारयन्त्यायुधानित्थं देवानां च हिताय वै ।
"नमस्तेSस्तु महारौद्रे महाघोरपराक्रमे" ।।१५।।

महाबले ! महोत्साहे !! महाभयविनाशिनि ।
त्राहि मां देवि दुष्प्रेक्षे शत्रुणां भयवर्धिनी ।।१६।।

प्राच्यां रक्षतु मामैन्द्री आग्नेया मग्निदेवता ।
दक्षिणेSवतु वाराही नैर्‍ऋर्त्यां खड्गधारिणी ।।१७।।

प्रतिच्यां वारुणी रक्षेद्वायव्या मृगवाहिनी ।
उदीच्यां पातु कौमारी ऎशान्यां शुलधारिणी ।।१८।।

उर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दस दिशो रक्षेच्चामुण्डा शहवाहना ।।१९।।

जया मे चाSग्रत: पातु विजया पातु पृष्ठत: ।
अजिता वामपार्श्वे तु दक्षिणे चाSपराजिता ।।२०।।

शिखा मुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।।२१।।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके  ।
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वारवासिनी ।।२२।।

कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी ।
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।।२३।।

अधरे चाSमृतकला जिह्वायां च सरस्वती ।
दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ।।२४।।

घण्टिकां चित्रघण्टा च महामाया च तालुके ।
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।।२५।।

ग्रीवायां भद्रकाली च पृष्ठवंशे धनिर्धरी ।
नीलग्रीवा बहि:कण्ठे नलिकां नलकुबरी ।।२६।।

स्कन्धयो खड्डिगनी रक्षेद् बाहु मे बज्रधारिणी ।
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।।२७।।

नखाञ्छुलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ।
स्तनौ रक्षेन्महादेवी मन: - शोकविनाशिनी ।।२८।।

ह्रदये ललिता देवी उदये शुलधारिणी ।
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।।२९।।

पूतना कामिका मेढ्रं गुदे महिषवाहिनी ।
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।।३०।।

जंघे महाबला रक्षेत् सर्वकामप्रदायिनी ।
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।।३१।।

पादाङ्गुली श्रीधरी च पादाधस्तलवासिनी ।
नखान् दंष्र्टाकराली च केशाँश्चैवोर्धकेशिनी ।।३२।।

रोमकुपाणि कौमारी त्वचं वागिश्वरी तथा ।
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।।३३।।

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ।
पद्मावती पद्मकोशे कफे चुडामणिास्तथा ।।३४।।

ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ।
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा ।।३५।।

अहङ्कार मनो बुद्धिं रक्षेन्मे धर्मधारिणी ।
प्राणपानौ तथा व्यानमुदानं च समानकम् ।।३६।।

बज्रहस्ता च मे रक्षेत् प्राणं कल्याणशोभना ।
रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी ।।३७।।

सत्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ।
आयु रक्षतु वाराही धर्म रक्षतु वैष्णवी ।।३८।।

यश: कीर्तिं च लक्ष्मीं च धनं विद्यां च चकृणि ।
गोत्रमिन्द्राणि मे रक्षेत् पशुन् मे रक्ष चण्डिके ।।३९।।

पुत्रान् रक्षेन्महाल्स्क्ष्मीभार्यां रक्षतु भैरवी ।
पन्थानां सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।।४०।।

राजद्वारे महालक्ष्मीर्विजया सर्वत: स्थिता ।
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।।४१।।

तत्सर्वं रक्ष मे देवि ! जयन्ती पापनाशिनी ।
पदमेकं न गच्छेत् तु यदीच्छेच्छुभवात्मन: ।।४२।।

कवचेना SS वृतो नित्यं यत्र यत्रैव गच्छति ।
तत्र तत्रा S र्थलाभश्च विजय: सर्वकामिक: ।।४३।।

यं यं चिन्तयेते कामं तं तं प्राप्नोति निश्चित्तम् ।
परमैश्वर्यमतुलं प्राप्स्यते भुतले पुमान् ।।४४।।

निर्भयो जायते मर्त्य: संग्रामेष्वपराजित: ।
त्रैलोक्ये तु भवेत् पूज्य: कवचेना SS वृत: पुमान् ।।४४।।

इदं तु देव्या: कवचं देवानामपि दुर्लभम् ।
य: पठेत् प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयाSन्वित: ।।४५।।

दैवी कला भवेत् तस्य त्रैलोक्य ष्वपराजित: ।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जित: ।।४७।।

नश्यन्ति व्याधय: सर्वे लूताविस्फोटकादय: ।
स्थावरं जङ्गमं चैव कृत्रिमं चाSपि यद्विषम् ।।४८।।

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भुतले ।
भूचरा: खेचराश्चैव जलजाश्चोपादेशिका: ।।४९।।

सहजा कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा घोरा डाकिन्यश्छ महाबला: ।।५०।।

ग्रहभूतपिशाचाश्च यक्षगन्धर्व - राक्षसा: ।
ब्रह्मराक्षसवेताला कुष्माण्डा भैरवादय: ।।५१।।

नश्यन्ति दर्शनात् तस्य कवचे ह्रदि संस्थिते ।
मान्नोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।।५२।।

यशसा बर्धते सोSपि कीर्तिमण्डितभूतले ।
जपेत् सप्तशती चण्डीं कृत्वा तु कवचं पूरा ।।५३।।

यावद्भुमण्डलं धत्ते सशैलवनकाननम् ।
तावत् तिष्ठति मेदिन्या सन्तति: पुत्रपौत्रिकि ।।५४।।

देहान्ते परमं स्थानं यत् सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादत: ।।५५।।
लभते परमं रुपं शिवेन सह मोदते ।।५६।।

।। इति वाराहपुराणे हरिहरब्रह्मविरचिते देव्या: कवचं समाप्तम् ।।

अथ अर्गलास्तोत्रम्

ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुॠषि:, अनुष्टुप्छन्द:, श्रीमहालक्ष्मीर्देवता श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोग: ।।

ॐ नमश्चण्डिकायै ।।
मार्कण्डेय उवाच -

जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोSस्तु ते ।।१।।

जय तब देवि! चामुण्डे !! जय भूतार्तिहारिणि !
जय सर्वगते देवि ! कालरात्रि ! नमोSस्तु ते ।।२।।

मधुकैटभविद्रावि ! विधातृवरदे नम: ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।३।।

महिषासुर - निर्णाशि ! भक्तानां सुखदे नम: ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।४।।

रक्तबीजवधे देवि ! चण्डमुण्डविनाशिनी ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।५।।

शुम्भस्यैव निशुभस्य धुम्राक्षस्य च मर्दिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।६।।

वन्दिताङ्घृयुगे ! देवि ! सर्वसौभाग्यदायिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।७।।

अचिन्त्यरुपचरिते ! सर्वशत्रु - विनाशिनी ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।८।।

नतेभ्य: सर्वदा भक्त्या चण्डिके ! दुरितापहे ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।९।।

स्तुवदभ्यो भक्तिपुर्वं त्वां चण्डिके व्याधिनाशिनी ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१०।।

सुराS सुरशिरोरत्न - निघृष्टचरणेSम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।११।।

देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१२।।

विधेहि द्विषतां नाशं विधेहि बलमुच्चकै: ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१३।।

विदेहि देवि कल्याणं विधेहि परमां श्रियम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१४।।

सुराSसुरशिरोरत्न - निघृष्टचरणेSम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१५।।

विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१६।।

प्रचण्डदैत्यदर्पघ्ने ! चण्डिके ! प्रणताय मे ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१७।।

चतुर्भुजे ! चतुर्वक्त्रसंस्तुते परमेश्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१८।।

कृष्णेन संस्तुते देवि ! शश्वद्भक्ता सदाम्बिके !
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।१९।।

हिमाचलसुतानाथसंस्थुते परमेश्वरि !
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।२०।।

इन्द्राणीपतिसद्भावपुजिते परमेश्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।२१।।

देवि ! प्रचण्डदोर्दण्डदैत्यपर्वविनाशिनि !
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।२२।।

देवि ! भक्तजनोद्दामदत्तानन्दोदयेम्बिके !
रुपं देहि जयं देहि यशो देहि द्विषो जहि ।।२३।।

पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ।।२४।।

इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नर: ।
स तु सप्तशतीसंख्या वरमाप्नोति सम्पदाम् ॐ ।।२५।।
।। इति मार्कण्डेयपुराणे अर्गलास्तोत्रं सम्पुर्णम् ।।

अथ कीलकस्तोत्रम्

ॐ अस्य श्रीकीलकमन्त्रस्य शिवॠषि: अनुष्टुप्छन्द:, श्री - महासरस्वती देवता श्रीजगदम्बाप्रीत्यर्थे सप्तशती - पाठाङ्गत्वेन जपे विनिमय: ।।

।। ॐ नमश्चण्डिकायै ।।

मार्कण्डेय उवाच -
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेय:- प्राप्तिनिमित्ताय नम: सोमार्द्धधारिणे ।।१।।
'सर्वमेतद्विजानीयान्मन्त्राणिमभिकिलपम् ।
सोSपि क्षेमवाप्नोति सततं जाप्यतत्पर: ।।२।।
सिन्द्ध्यन्त्युच्चाटनादीनि वस्तुनि सकलान्यपि ।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति ।।३।।
न मन्त्रं नौषधं तन्त्रं न किञ्चिदपि विद्यते ।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ।।४।।
समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हर: ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ।।५।।
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार स: ।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्राणाम् ।।६।।
सोSपि क्षेममवाप्नोति सर्वमेव न संशय: ।
कृष्णायां वा चतुर्दश्यामष्टम्यां समाहित: ।।७।।
ददाति प्रतिगृह्याति नान्यथैषा प्रसीदति ।
इत्थंरुपेण कीलेन महादेवेन कीलितम् ।।८।।
यो निष्कीलां विधायैना नित्यं जपति संस्फुटम् ।
स सिद्ध: स गण: सोSपि गन्धर्वो जायते वने ।।९।।
न चैवाप्यस्तस्य भयं क्वाSपि हि जायते ।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ।।१०।।
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनस्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारम्भते बुधै: ।।११।।
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं त्वत्प्रसादेन तेन जाप्यमिदं शुभम् ।।१२।।
शनैस्तु जप्येमानेSस्मिन् स्तोत्रे संपत्तिरुच्चकै: ।
भवत्येव समग्राSपि तत: प्रारभ्यमेव तत् ।।१३।।
ऎश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पद: ।
शत्रुहानि: परो मोक्ष: स्तुयते सा न कि जनैं: ।।१४।।
।।इति भगवत्या: कीलकस्तोत्रं समाप्तम् ।।

प्रार्थना

यत्स्तोत्रपाठे जगदम्बिके मया
विसर्ग - बिन्दुक्षरहीनमीरितम् ।
तदस्तु संपुर्ण्मुमाप्रसादत:
संकल्पसिद्धिश्चममैव जायताम् ।।१।।

यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् ।
तत्सर्वं क्ष्यम्यतां देवि ! प्रसिद परमेश्वरि ।।२।।
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्युनमधिकं कृतम् ।
विपरितं तु तत् सर्वं क्ष्यम्यतां परमेश्वरि ।।३।।
इति ।। 'ददाति प्रतिगृह्याति' को अर्थ देखाउने गुरुकीलक -

✍️ वसन्तराज अधिकारी
घोराही, दाङ
नवरात्र २०८० शुभम् ।

Comments