५१७. श्रीबिष्णु - बन्दना

२.१ श्रीबिष्णु - बन्दना          

ॐ नमो लक्ष्मीनारायणाय नम: 
                         
✍️ वसन्तराज अधिकारी/यशोदा अधिकारी
                    घोराही उपमहानगरपालिका, दाङ, नेपाल   

सशाङ्क चक्रं सकीरिट कुण्डलं सपीतबस्त्रम् सरसीरुहेक्षणम् ।सहारवक्ष: स्थलकौस्तुभश्रियं नमामि बिष्णु शिरसा चतुर्भुजम् ।। अशेष संसार बिहार हीन मदित्यगं पुर्णसुखाभिरामम् ।      समस्तसाक्षिं तमस: परस्तान्नारायणं बिष्णुमहं भजामि ।।

२.१.१ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगन सदृशं मेघवर्णं शुभाङ्गम् ।।
लक्ष्मीकान्तं कमलनयनं योगी भिर्ध्यानगम्यम् ।
वन्दे विष्णु भव भयहरं सर्वलोकैकनाथम् ।।

२.२ श्रीलक्ष्मी बन्दना

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिय नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।।

२.३ मङ्गलीकरण बिष्णुस्तोत्रम्

मङ्गलं भगवान् बिष्णु मंङ्गलं गरुडोध्वज: ।
मङ्गलं पुण्डरिकाक्ष: मङ्गलाय तनोहरि ।।१।।
मङ्गलं लक्ष्मणो-भ्राता मंङ्गलं जानकीवर: ।
मंङ्गलं सुन्दरो रामो मङ्गलं हनुमतप्रिय ।।२।।
मङ्गलं परमानन्दो मङ्गलं परमेश्वर: ।
मङ्गलं श्रीपद्यनाभो मङ्गलंपद्यलोचन: ।।३।।
मङ्गलं करुणासिन्धु: मङ्गलं विश्वपालक : ।
मङ्गलं सच्चिदानन्दो मङ्गलं जगदीश्वर: ।।४।।
मङ्गलं श्रीरङ्गनाथो मङ्गलं पुरुषोत्तम: ।
मङ्गलं कमलाकान्तो मङ्गलं भक्तवत्सल: ।।५।।
मङ्गलं कमलानन्दो मङ्गलं कमलालय: ।
मङ्गलं भगवान् कृष्णो मङ्गलं विश्वजीवन ।।६।।
मङ्गलं माधवो धिरो मङ्गलं धरणिधर : ।
मङ्गलं देवकी पुत्रो मङ्गलं पुष्टिवर्द्धन ।।७।।
मङ्गलं रघुनामानो मङ्गलं बन्धुबान्धव: ।
मङ्गलं रुक्मिणिनाथो मङ्गलं शोभतीप्रिय: ।।८।।
मङ्गलं गोकुलाधीशो मात्रको मङ्गलं देवकीसुत: ।
मङ्गलं लोकसारङ्गी मङ्गलं धर्मवर्द्धन: ।।९।।
मङ्गलं सर्वशास्त्रज्ञो मङ्गलं साधुबल्लभ: ।।१०।।
इदं स्तोत्र महादिव्यं महामंङ्गलकारकम् ।
व्यासेन कथितं पुर्व महापातकनाशनम् ।।११।।
य: पठेत प्रात: उत्थाय सायंकाल नरोत्तम ।
कथनं परमैश्वर्यं लभते नात्र संशय: ।।१२।।
भवेद् वर्ष शतायुश्च सर्वरोग विवर्जित: ।
मुच्यते सर्व पापेभ्यो बिष्णु लोकं सगच्छति ।।१३।।
                    ----:©:---
२.४  ॠणमोचनमङ्गलास्तोत्रम्

मंगलो भुमि पुत्रश्च ऋणहर्ता धनप्रद: ।
स्थिरासनो महाकाय: सर्वकाम विरोधक: ।।१।।
लोहितो लोहिताक्षश्च सानगानां कृपाकर: ।
धरात्मज: कुजोभौमो भुतिदो भुमिनन्दन: ।।२।।
अङ्गारको यमश्चैव सर्वरोगापहारक ।
वृष्टे: कर्ताSपहर्ता च सर्वकाम फलप्रद: ।।३।।
एतानि कजनामानि नित्यं य: श्रद्धया पठेत् ।
ॠणं नजायते तस्य धनं शीघ्रमंवाप्नुयात् ।।४।।
धरणीगर्भसम्भुतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ।।५।।
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभी: ।
न तेषां भौमजापीडा स्वल्पापि भवति क्वचित् ।।६।।
अङ्गारक महाभाग भगवन् भक्तवत्सल ।
त्वा नमामि ममाशेषमणमाशु विनाशय ।।७।।
ॠणरोगादिदारीद्रं ये चान्मे चापमृत्यव: ।
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ।।८।।
अतिवदुराध्यभोगमुक्त जितात्मन: ।
तुष्टो ददासि सामाज्यं रुष्टो हारसि तत्क्षणात् ।।९।।
विरञ्चिशकृविष्णुणां मनुश्यानां तु का कथा ।
तेन तब सर्वसत्वेन ग्रहराजो महाबल: ।।१०।।
पुत्रान्देहि धनं देहि त्वामास्मि शरण गत: ।
ॠण दारिद्र्य दु:खेन शत्रुणां च भयात्तत: ।।११।।
एमिद्वार्दशभि: श्लोकैर्य: स्तौति च धरासुरम् ।
महती श्रिमाप्नोति ध्यपरो धनदो युवा ।।१२।।
।। श्रीस्कन्दपुराणो भार्गवप्रोक्तं ॠणमोचन मङ्गलास्तोत्रम् सम्पुर्णम् ।।

२.५ पुरुषसूक्तम

ॐ सहस्रशीर्षा पुरुष: सहस्राक्ष: सहस्रपात ।
स भूमि सर्वत स्युत्वाSत्यतिष्ठदृशाङगुलम ।।१।।
पुरुष एवेद सर्वं यदभूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।२।।
एतावानस्य महिमातो ज्यायाश्छ पुरुष: ।
पादोSस्य विश्वा भुतानि त्रिपादापामृतंदिवि ।।३।।
त्रियादुर्ध्व उदैत्पुरुष: पादोSस्येहाभवत पुनः ।
ततो विष्वङ व्यक्रामत्साशनासने अभि ।।४।।
ततो विराSजायत विराजो अधिपुरुष: ।
स जातो अत्यरिच्यत पश्चाक्रमिमथो पुर: ।।५।।
तस्माद्यज्ञात सर्वहुत: सम्भृतं पृषदाज्यम् ।
पशुस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्चये ।।६।।
धन्दा सि जज्ञिरे तस्माद्य जातस्मादजायत ।।७।।
तस्मादश्वा अजायन्त ये के चोभदयात: ।
गावो ध्जज्ञिरेतस्मास्तस्माज्जाता अजावय: ।।८।।
तंज्ञं बर्षिषि प्राक्षन पुरुषं जातमग्रत: ।
तेन देवा अयजन्त साध्या ॠषयश्च ये ।।९।।
यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।
मुखंकिमस्यासीत् किं बाहु किमुरु पादा उच्चते ।।१०।।
ब्राह्यणोSस्य मुखमासीद्बाहु राजन्य: कृत: ।
ऊरु तदस्य यद्वैश्य: पद्भ्याँ, शुद्रो अजायत ।।११।।
चन्द्रमा मनसो जातश्चक्षो: सुर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत् ।।१२।।
नाभ्यां आसीदन्तरिक्षँ , शीर्ष्णो द्यौ: समवर्तत ।
पदभ्यां भुमिर्दिश: श्रोत्रात्तथालोकाँ२ अकल्पयन् ।।१३।।
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोSस्यासीदाज्यं ग्रीष्म इध्म: शरद्धवि: ।।१४।।
सप्तास्यासन् परिधस्त्री: सप्त समिध: कृता: ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ।।१५।।
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त यत्र पुर्वे साध्या: सन्ति देवा: ।।१६।।
                   ।।पुरुषसूक्तं सम्पुर्णम् ।।

२.६ अच्युताष्टकम्

अच्युतं केशवं रामनारायणं
कृष्ण दामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ।।१।।
अच्युतं केशवं सत्यभामाधवं माधवं
श्रीधरं राधिकाSराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नंदजं संदधे ।।२।।
विष्णवे जिष्णवे शंखिने चकृणे
रुक्मिणीरागिणे जानकी जानये ।
वल्लवी वल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नम: ।।३।।
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानंत हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ।।४।।
राक्षसक्षोभित: सीतया शोभितो
दण्डकारण्यभू पुण्यताकारण: ।
लक्ष्मणेनान्वितो वानरै: सेवितो
Sगस्य संपूजितो राघव: पातु माम् ।।५।।
धेनुकारिष्टकाSनिष्ट्कृद्वेषिणां
कोशिहा कंशह्रद्वंशिकावादक: ।
पूतनाकोपक: सुरजाखेलनो
बालगोपालक: पातु मां सर्वदा ।।६।।
विद्युदद्धोतवान्प्रस्फुरद्वाससं ।
प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोर: स्थल
लोहिताङ्घृद्वयं वारिजाक्षं भजे ।।७।।
कुञ्चितै: कुन्तलैर्भाजमानाननं ।
रत्नमौलिं लसत्कुण्डलं गण्डयो: ।
हारकेयुरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ।।८।।
अच्युतस्याष्टकं य: पठेदिष्टदं
प्रेमत: प्रत्यहं पुरुष: सस्पृहम् ।
वृत्तत: सुन्दरं कर्तुविश्वंम्भर-
स्तस्री वश्यो हरिर्जायते सत्वरम् ।।९।।
।। श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं सम्पूर्णम् ।।

२.७ गरुडस्तुति:

श्रीविष्णुवाहं प्रणमामि भक्त्या सर्पाशनं दु:खहरं खगेशं ।
मनोहरं वायुसमानवेगं छन्दोमयं ज्ञानधनं प्रशान्तम् ।।१।।
विष्णुपत्राय शान्ताय बलबुद्धियुताय च ।
पक्षीन्द्रायातिवेगाय गरुडाय नमो नम: ।।२।।

२.८ तुलसी स्तुति

देवस्त्वं निर्मिता पुर्वमर्चिताSसि मुनीश्वरै: ।
नमो नमस्ते तुलसि! पापं हर हरिप्रिये ।।१।।
यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवता: ।
यदग्रे सर्ववेदाश्च तुलसि! त्वां नमाम्यहम् ।।२।।

२.९ श्रीदशावताररुप हरि - वन्दना

वेदानुद्धरते जगन्निवहते भूगोलमुद् बिभ्रते
दैत्यान् दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्य जयते हलं कलयेते कारुण्यमातन्वते
म्लेच्छान् मूर्छयते दशाकृति कृते कृष्णाय तुभ्यं नम: ।।

२.१० सर्वरुप हरि - वन्दना

यं शैवा: समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटव: कर्तेति नैयायिका : ।
अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका:
सोSयं वो विदधातु वाञ्छित फलं त्रैलोक्यनाथो हरि: ।।

२. ११ विष्णुस्मरणम्

प्रात: स्मरामि भवभीति महार्तिनाशं
नारायण गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ।।

२.१२ गजेन्द्रमोक्षस्तोत्रम्

श्रीशुक उवाच
एवं व्यवसितो बुद्धया समाधाय मनो ह्रदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ।।१।।
गजेन्द्र उवाच
ॐ नमो भगवतो तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभिधीमहि ।।२।।
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योSस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ।।३।।
य: स्वात्मनीदं निजमाययार्पितं
क्कचिद् विभातं क्क च तत् तिरोहितम् ।
अविद्धदृक् साक्ष्युभयं तदीक्षते
स आत्ममूलोSवतु मां परात्पर: ।।४।।
कालेन पञ्चत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु ।
समस्तदाSSसीद् गहनं गभिरं
यस्तस्य पारेSभिविराजते विभु: ।।५।।
न यस्य देवा ॠषय: पदं विदु-
र्जन्तु: पुनः कोSर्हति गन्तुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमण: स मावतु ।।६।।
दिदृक्षवो यस्य पदं सुमङ्गलै
विमुक्तसङ्गा मुनय: सुसाधव: ।
चरन्त्यलोकव्रतमव्रणं वने
भुतात्मभूता: सुह्रद: स मे गति: ।।७।।
न विद्यते यस्य च जन्म कर्म वा
न नामरुपे गुणदोष एव वा ।
तथापि लोकाप्ययसम्भवाय य:
स्वमायया तान्यनुकालमृच्छति ।।८।।
तस्मै नम: परेशाय ब्रह्मणेSनन्तशक्तये ।
अरुपायोरुपाय नम: आश्चर्यकर्मणे ।।९।।
नम: आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदुराय मनश्चेतसामपि ।।१०।।
सत्त्वेन प्रतिलभ्याय नैष्कम्येण विपश्चिता ।
नम: कैवल्यनाथाय निर्वाणसुखसंविदे ।।११।।
नम: शान्ताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ।।१२।।
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नम: ।।१३।।
सर्वेन्दृयगुणदृष्टे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नम: ।।१४।।
नमो नमस्तेSखिलकारणाय
निष्कारणयाद्भुतकारणाय ।
सर्वागमाम्नायमहार्णवाय
नमोSपवर्गाय परायणाय ।।१५।।
गुणारणिच्छन्नचिदुष्मपाय
तत्क्षोभविस्फुर्जितमानसाय ।
नैष्कम्यभावेन विवर्जितागम-
स्वयंप्रकाशाय नमस्करोमि ।।१६।।
मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकरणाय नमोSलयाय ।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत-
प्रत्यग्दृशे भगवते वृहते नमस्ते ।।१७।।
आत्मात्मजाप्तगृहवित्तजनेषु सक्तै-
र्दुष्प्रापणाय गुणसङ्गविवर्जिताय ।
मुक्तात्मभि: स्वह्रदये परिभाविताय
ज्ञानात्मने भगवते नम: ईश्वराय ।।१८।।
तं धर्मकामार्थविमुक्तिकामा
भजन्त इष्टां गतिमाप्नुवन्ति ।
किं त्वाशिषो रात्यपि देहमव्ययं
करोतु मेSदभ्रदयो विमोक्षणम् ।।१९।।
एकान्तिनो यस्य न कंचनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्ना: ।
अत्यभ्दुतं तच्चरितं सुमङ्गलं
गायन्ति आनन्द समुन्द्रमग्ना: ।।२०।।
तमक्षरं ब्रह्म परं परेश-
मव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रीयं सुक्ष्ममिवातिदुर-
मनन्तमाद्यं परिपुर्णमीडे ।।२१।।
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचरा: ।
नामरुपविभेदेन फल्ग्या च कलया कृता: ।।२२।।
यथार्चिषोSग्ने: सवितुर्गभस्तयो
निर्यान्ति संयान्त्यसकृत स्वरोचिष: ।
तथा यतोSयं गुणसम्प्रवाहो
बुद्धर्मन: खानि शरीरसर्गा: ।।२३।।
स वै न देवासुरमर्त्यतिर्यङ्
न स्त्री न षण्ढो नपुमान् न जन्तु: ।
नायं गुण: कर्म न सन्न चासन्
निषेधशेषो जयातादशेष: ।।२४।।
जीजीविषे नाहमिहामुया कि
अन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लव-
स्तस्यात्मलोकावरणस्य मोक्षम् ।।२५।।
सोSहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतोSस्मि परं पदम् ।।२६।।
योगिरन्धितकर्माणो ह्रदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोSस्म्यहम् ।।२७।।
नमो नमस्तुभ्यमसह्यवेग -
शक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये
कदिन्दृयाणामनवाप्यवर्मने ।।२८।।
नायं वेद स्वमात्मानां यच्छ्क्त्याहंधिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवन्तमितोSस्म्यहम् ।।२९।।
श्रीशुक उवाच
एवं गजेन्द्रमुपवर्णितनिर्निवेषं
ब्रह्मादयो विविधलिङ्गभिदाभिमाना ।
नैतो यदोपससृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासित ।।३०।।
तं तद्वदार्तमुपलभ्य जगन्निवास:
स्तोत्रं निशम्य दिविजै: सह संस्तुवभ्दि: ।
छन्दोमयेन गरुडेन समुह्यमान -
श्चक्रायुधोयुधोSभ्यगमदाशु यतो गजेन्द्र: ।।३१।।
सोSन्त: सरस्युरुबलेन गृहीत आत्त्रो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-
न्नारायणाखिलगुरो भगवन् नमस्ते ।।३२।।
तं वीक्ष्य पीडितमज: सहसावतीर्य
सग्राहमाशु सरस: कृपयोज्जहार ।
ग्राहाद् विपटातमुखादरिणा गजेन्द्रं
शम्पश्यतां हरिरमुमुचदुस्त्रीयाणाम् ।।३३।।
।। गजेन्द्रमोक्षस्तोत्रम् सम्पुर्णम् ।।

२.१३ माङ्गलिक प्रार्थना

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालमुकुन्दं मनसा स्मरामि ।।
                        ।।१।।
श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव ।
जिह्वे पिवस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। गोविन्द दामोदर माधवेति ।।
                       ।।२।।
विक्रेतुकामाSखिल गोपकन्या मुरारी पादार्पितचित्तवृत्ति: ।
दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ।।
                       ।।३।।
गृहे गृहे गोपबधुकदम्बा: सर्वे मिलित्वा समवाये योगे ।
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ।।
                        ।।४।।
सुखं शयाना निलये निजेSपि नामानि विष्णो: प्रवदन्ति मर्त्या: ।
ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ।।
                        ।।५।।
जिह्वे सदैव भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।
समस्त भक्तार्ति विनाशनानि गोविन्द दामोदर माधवेति ।।
                          ।।६।।
सुखावसाने त्विदमेव सारं दु:खावसाने त्विदमेवज्ञेयम् ।
देहावसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति ।।
                           ।।७।।
श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धनाथ विष्णो ।
जिह्वे पिवस्वामृतमेवदेव गोविन्द दामोदर माधवेति ।।
                           ।।८।।
जिह्वे रसज्ञ मधुर प्रियात्वं सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ।।
                            ।।९।।
त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्तया गोविन्द दामोदर माधवेति ।।

           ॐ नम: भगवते वासुदेवाय

श्री विष्णुसहस्रनाम स्तोत्रम्

✍️ वसन्त राज अधिकारी                         
स्थायी निवास : घोराही उपमहानगरपालिका, दाङ                                

श्रीहरि भगवान विष्णु को १००० नाम (Vishnu 1000 Names) को महिमा अवर्णनीय छ । यि नाम को संस्कृत रूप विष्णुसहस्रनाम (Vishnu Sahasranamam Stotram) को प्रतिरूप मा विद्यमान छन् । विष्णुसहस्रनाम का पाठ तथा श्रवण गर्ने व्यक्ति को यश, सुख, ऐश्वर्य, संपन्नता, सफलता, आरोग्य र सौभाग्य प्राप्त हुन्छ तथा मनोकामना को पुर्ण हुन्छ । 

भगवान विष्णु को १००० नाम  (Vishnu Sahasranamam Stotram) - 

ॐ नमो भगवते वासुदेवाय नम: 

 

ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। १ ।।

पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। २ ।।

योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। ३ ।।

सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। ४ ।।

स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ।। ५ ।।

अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। ६ ।।

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। ७ ।।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। ८ ।।

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। ९ ।।

सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। १० ।।

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः ।
वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। ११ ।।

वसु:वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। १२ ।।

रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः ।
अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। १३ ।।

सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः ।
वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। १४।।

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। १५ ।।

भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। १६ ।।

उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। १७ ।।

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अति-इंद्रियो महामायो महोत्साहो महाबलः ।। १८ ।।

महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ।। १९ ।।

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ।। २० ।।

मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।। २१ ।।

अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।। २२ ।।

गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः ।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः ।। २३ ।।

अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ।। २४ ।।

आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ।। २५ ।।

सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।। २६ ।।

असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। २७।।

वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।। २८ ।।

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।। २९ ।।

ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।। ३० ।।

अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।। ३१ ।।

भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।। ३२ ।।

युगादि-कृत युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। ३३ ।।

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।। ३४ ।।

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। ३५ ।।

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।। ३६ ।।

अशोक: तारण: तारः शूरः शौरि: जनेश्वर: ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।। ३७ ।।

पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।। ३८ ।।

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। ३९ ।।

विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।
महीधरो महाभागो वेगवान-अमिताशनः ।। ४० ।।

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ।। ४१ ।।
 
व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। ४२ ।।

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। ४३ ।।

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। ४४।।

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।। ४५ ।।

विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। ४६ ।।

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।। ४७ ।।

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। ४८।।

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। ४९ ।।

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। ५० ।।

धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ।। ५१ ।।

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद गुरुः ।। ५२ ।।

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।। ५३ ।।

सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।। ५४ ।।

जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।। ५५ ।।

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ।। ५६ ।।

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।। ५७ ।।

महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ।। ५८ ।।

वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।। ५९ ।।

भगवान भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।। ६० ।।

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवि:स्पृक् सर्वदृक व्यासो वाचस्पति:अयोनिजः ।। ६१ ।।

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ।। ६२ ।।

शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। ६३ ।।

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।। ६४ ।।

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ।। ६५।।

स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। ६६ ।।

उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।। ६७ ।।

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। ६८ ।।

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। ६९ ।।

कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ।। ७० ।।

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। ७१ ।।

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ।। ७२ ।।

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।। ७३ ।।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। ७४ ।।

सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। ७५ ।।

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ।। ७६ ।।

विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। ७७ ।।

एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम ।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।। ७८ ।।

 
सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।। ७९ ।।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। ८० ।।

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ।। ८१ ।।

चतुर्मूर्ति: चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात ।। ८२ ।।

समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। ८३ ।।

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।। ८४ ।।

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ।। ८५ ।।

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ।। ८६ ।।

कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः ।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ।। ८७ ।।

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।। ८८ ।।

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ।। ८९ ।।

अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।। ९० ।।

भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।। ९१ ।।

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ।। ९२ ।।

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।। ९३ ।।

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ।। ९४ ।।

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।। ९५।।

सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।। ९६ ।।

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।। ९७ ।।

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।। ९८ ।।

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।। ९९ ।।

अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः ।। १०० ।।

अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः ।
जननो जनजन्मादि: भीमो भीमपराक्रमः ।। १०१ ।।

आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।। १०२ ।।

प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।। १०३ ।।

भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।। १०४ ।।

यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।। १०५ ।।

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ।। १०६ ।।

शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।। १०७ ।।

सर्वप्रहरणायुध ॐ नमः इति।

वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी ।
श्रीमान् नारायणो विष्णु: वासुदेवोअभिरक्षतु ।

   ~~~~~~इतिश्री ~~~~~~                                  
✍️ स्रोत सामग्री : www.goole.com                                 

Comments